Declension table of ?brahmabruvāṇa

Deva

NeuterSingularDualPlural
Nominativebrahmabruvāṇam brahmabruvāṇe brahmabruvāṇāni
Vocativebrahmabruvāṇa brahmabruvāṇe brahmabruvāṇāni
Accusativebrahmabruvāṇam brahmabruvāṇe brahmabruvāṇāni
Instrumentalbrahmabruvāṇena brahmabruvāṇābhyām brahmabruvāṇaiḥ
Dativebrahmabruvāṇāya brahmabruvāṇābhyām brahmabruvāṇebhyaḥ
Ablativebrahmabruvāṇāt brahmabruvāṇābhyām brahmabruvāṇebhyaḥ
Genitivebrahmabruvāṇasya brahmabruvāṇayoḥ brahmabruvāṇānām
Locativebrahmabruvāṇe brahmabruvāṇayoḥ brahmabruvāṇeṣu

Compound brahmabruvāṇa -

Adverb -brahmabruvāṇam -brahmabruvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria