Declension table of ?brahmabruvāṇa

Deva

MasculineSingularDualPlural
Nominativebrahmabruvāṇaḥ brahmabruvāṇau brahmabruvāṇāḥ
Vocativebrahmabruvāṇa brahmabruvāṇau brahmabruvāṇāḥ
Accusativebrahmabruvāṇam brahmabruvāṇau brahmabruvāṇān
Instrumentalbrahmabruvāṇena brahmabruvāṇābhyām brahmabruvāṇaiḥ brahmabruvāṇebhiḥ
Dativebrahmabruvāṇāya brahmabruvāṇābhyām brahmabruvāṇebhyaḥ
Ablativebrahmabruvāṇāt brahmabruvāṇābhyām brahmabruvāṇebhyaḥ
Genitivebrahmabruvāṇasya brahmabruvāṇayoḥ brahmabruvāṇānām
Locativebrahmabruvāṇe brahmabruvāṇayoḥ brahmabruvāṇeṣu

Compound brahmabruvāṇa -

Adverb -brahmabruvāṇam -brahmabruvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria