Declension table of ?brahmabīja

Deva

MasculineSingularDualPlural
Nominativebrahmabījaḥ brahmabījau brahmabījāḥ
Vocativebrahmabīja brahmabījau brahmabījāḥ
Accusativebrahmabījam brahmabījau brahmabījān
Instrumentalbrahmabījena brahmabījābhyām brahmabījaiḥ brahmabījebhiḥ
Dativebrahmabījāya brahmabījābhyām brahmabījebhyaḥ
Ablativebrahmabījāt brahmabījābhyām brahmabījebhyaḥ
Genitivebrahmabījasya brahmabījayoḥ brahmabījānām
Locativebrahmabīje brahmabījayoḥ brahmabījeṣu

Compound brahmabīja -

Adverb -brahmabījam -brahmabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria