Declension table of brahmabhuvana

Deva

NeuterSingularDualPlural
Nominativebrahmabhuvanam brahmabhuvane brahmabhuvanāni
Vocativebrahmabhuvana brahmabhuvane brahmabhuvanāni
Accusativebrahmabhuvanam brahmabhuvane brahmabhuvanāni
Instrumentalbrahmabhuvanena brahmabhuvanābhyām brahmabhuvanaiḥ
Dativebrahmabhuvanāya brahmabhuvanābhyām brahmabhuvanebhyaḥ
Ablativebrahmabhuvanāt brahmabhuvanābhyām brahmabhuvanebhyaḥ
Genitivebrahmabhuvanasya brahmabhuvanayoḥ brahmabhuvanānām
Locativebrahmabhuvane brahmabhuvanayoḥ brahmabhuvaneṣu

Compound brahmabhuvana -

Adverb -brahmabhuvanam -brahmabhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria