Declension table of ?brahmabhūyas

Deva

MasculineSingularDualPlural
Nominativebrahmabhūyān brahmabhūyāṃsau brahmabhūyāṃsaḥ
Vocativebrahmabhūyan brahmabhūyāṃsau brahmabhūyāṃsaḥ
Accusativebrahmabhūyāṃsam brahmabhūyāṃsau brahmabhūyasaḥ
Instrumentalbrahmabhūyasā brahmabhūyobhyām brahmabhūyobhiḥ
Dativebrahmabhūyase brahmabhūyobhyām brahmabhūyobhyaḥ
Ablativebrahmabhūyasaḥ brahmabhūyobhyām brahmabhūyobhyaḥ
Genitivebrahmabhūyasaḥ brahmabhūyasoḥ brahmabhūyasām
Locativebrahmabhūyasi brahmabhūyasoḥ brahmabhūyaḥsu

Compound brahmabhūyas -

Adverb -brahmabhūyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria