Declension table of ?brahmabhūti

Deva

FeminineSingularDualPlural
Nominativebrahmabhūtiḥ brahmabhūtī brahmabhūtayaḥ
Vocativebrahmabhūte brahmabhūtī brahmabhūtayaḥ
Accusativebrahmabhūtim brahmabhūtī brahmabhūtīḥ
Instrumentalbrahmabhūtyā brahmabhūtibhyām brahmabhūtibhiḥ
Dativebrahmabhūtyai brahmabhūtaye brahmabhūtibhyām brahmabhūtibhyaḥ
Ablativebrahmabhūtyāḥ brahmabhūteḥ brahmabhūtibhyām brahmabhūtibhyaḥ
Genitivebrahmabhūtyāḥ brahmabhūteḥ brahmabhūtyoḥ brahmabhūtīnām
Locativebrahmabhūtyām brahmabhūtau brahmabhūtyoḥ brahmabhūtiṣu

Compound brahmabhūti -

Adverb -brahmabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria