Declension table of ?brahmabhūtā

Deva

FeminineSingularDualPlural
Nominativebrahmabhūtā brahmabhūte brahmabhūtāḥ
Vocativebrahmabhūte brahmabhūte brahmabhūtāḥ
Accusativebrahmabhūtām brahmabhūte brahmabhūtāḥ
Instrumentalbrahmabhūtayā brahmabhūtābhyām brahmabhūtābhiḥ
Dativebrahmabhūtāyai brahmabhūtābhyām brahmabhūtābhyaḥ
Ablativebrahmabhūtāyāḥ brahmabhūtābhyām brahmabhūtābhyaḥ
Genitivebrahmabhūtāyāḥ brahmabhūtayoḥ brahmabhūtānām
Locativebrahmabhūtāyām brahmabhūtayoḥ brahmabhūtāsu

Adverb -brahmabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria