Declension table of ?brahmabhūta

Deva

NeuterSingularDualPlural
Nominativebrahmabhūtam brahmabhūte brahmabhūtāni
Vocativebrahmabhūta brahmabhūte brahmabhūtāni
Accusativebrahmabhūtam brahmabhūte brahmabhūtāni
Instrumentalbrahmabhūtena brahmabhūtābhyām brahmabhūtaiḥ
Dativebrahmabhūtāya brahmabhūtābhyām brahmabhūtebhyaḥ
Ablativebrahmabhūtāt brahmabhūtābhyām brahmabhūtebhyaḥ
Genitivebrahmabhūtasya brahmabhūtayoḥ brahmabhūtānām
Locativebrahmabhūte brahmabhūtayoḥ brahmabhūteṣu

Compound brahmabhūta -

Adverb -brahmabhūtam -brahmabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria