Declension table of ?brahmabhūta

Deva

MasculineSingularDualPlural
Nominativebrahmabhūtaḥ brahmabhūtau brahmabhūtāḥ
Vocativebrahmabhūta brahmabhūtau brahmabhūtāḥ
Accusativebrahmabhūtam brahmabhūtau brahmabhūtān
Instrumentalbrahmabhūtena brahmabhūtābhyām brahmabhūtaiḥ brahmabhūtebhiḥ
Dativebrahmabhūtāya brahmabhūtābhyām brahmabhūtebhyaḥ
Ablativebrahmabhūtāt brahmabhūtābhyām brahmabhūtebhyaḥ
Genitivebrahmabhūtasya brahmabhūtayoḥ brahmabhūtānām
Locativebrahmabhūte brahmabhūtayoḥ brahmabhūteṣu

Compound brahmabhūta -

Adverb -brahmabhūtam -brahmabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria