Declension table of ?brahmabhūmijā

Deva

FeminineSingularDualPlural
Nominativebrahmabhūmijā brahmabhūmije brahmabhūmijāḥ
Vocativebrahmabhūmije brahmabhūmije brahmabhūmijāḥ
Accusativebrahmabhūmijām brahmabhūmije brahmabhūmijāḥ
Instrumentalbrahmabhūmijayā brahmabhūmijābhyām brahmabhūmijābhiḥ
Dativebrahmabhūmijāyai brahmabhūmijābhyām brahmabhūmijābhyaḥ
Ablativebrahmabhūmijāyāḥ brahmabhūmijābhyām brahmabhūmijābhyaḥ
Genitivebrahmabhūmijāyāḥ brahmabhūmijayoḥ brahmabhūmijānām
Locativebrahmabhūmijāyām brahmabhūmijayoḥ brahmabhūmijāsu

Adverb -brahmabhūmijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria