Declension table of ?brahmabhraṣṭa

Deva

NeuterSingularDualPlural
Nominativebrahmabhraṣṭam brahmabhraṣṭe brahmabhraṣṭāni
Vocativebrahmabhraṣṭa brahmabhraṣṭe brahmabhraṣṭāni
Accusativebrahmabhraṣṭam brahmabhraṣṭe brahmabhraṣṭāni
Instrumentalbrahmabhraṣṭena brahmabhraṣṭābhyām brahmabhraṣṭaiḥ
Dativebrahmabhraṣṭāya brahmabhraṣṭābhyām brahmabhraṣṭebhyaḥ
Ablativebrahmabhraṣṭāt brahmabhraṣṭābhyām brahmabhraṣṭebhyaḥ
Genitivebrahmabhraṣṭasya brahmabhraṣṭayoḥ brahmabhraṣṭānām
Locativebrahmabhraṣṭe brahmabhraṣṭayoḥ brahmabhraṣṭeṣu

Compound brahmabhraṣṭa -

Adverb -brahmabhraṣṭam -brahmabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria