Declension table of ?brahmabhāvana

Deva

NeuterSingularDualPlural
Nominativebrahmabhāvanam brahmabhāvane brahmabhāvanāni
Vocativebrahmabhāvana brahmabhāvane brahmabhāvanāni
Accusativebrahmabhāvanam brahmabhāvane brahmabhāvanāni
Instrumentalbrahmabhāvanena brahmabhāvanābhyām brahmabhāvanaiḥ
Dativebrahmabhāvanāya brahmabhāvanābhyām brahmabhāvanebhyaḥ
Ablativebrahmabhāvanāt brahmabhāvanābhyām brahmabhāvanebhyaḥ
Genitivebrahmabhāvanasya brahmabhāvanayoḥ brahmabhāvanānām
Locativebrahmabhāvane brahmabhāvanayoḥ brahmabhāvaneṣu

Compound brahmabhāvana -

Adverb -brahmabhāvanam -brahmabhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria