Declension table of ?brahmabhāva

Deva

MasculineSingularDualPlural
Nominativebrahmabhāvaḥ brahmabhāvau brahmabhāvāḥ
Vocativebrahmabhāva brahmabhāvau brahmabhāvāḥ
Accusativebrahmabhāvam brahmabhāvau brahmabhāvān
Instrumentalbrahmabhāveṇa brahmabhāvābhyām brahmabhāvaiḥ brahmabhāvebhiḥ
Dativebrahmabhāvāya brahmabhāvābhyām brahmabhāvebhyaḥ
Ablativebrahmabhāvāt brahmabhāvābhyām brahmabhāvebhyaḥ
Genitivebrahmabhāvasya brahmabhāvayoḥ brahmabhāvāṇām
Locativebrahmabhāve brahmabhāvayoḥ brahmabhāveṣu

Compound brahmabhāva -

Adverb -brahmabhāvam -brahmabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria