Declension table of ?brahmabandhutā

Deva

FeminineSingularDualPlural
Nominativebrahmabandhutā brahmabandhute brahmabandhutāḥ
Vocativebrahmabandhute brahmabandhute brahmabandhutāḥ
Accusativebrahmabandhutām brahmabandhute brahmabandhutāḥ
Instrumentalbrahmabandhutayā brahmabandhutābhyām brahmabandhutābhiḥ
Dativebrahmabandhutāyai brahmabandhutābhyām brahmabandhutābhyaḥ
Ablativebrahmabandhutāyāḥ brahmabandhutābhyām brahmabandhutābhyaḥ
Genitivebrahmabandhutāyāḥ brahmabandhutayoḥ brahmabandhutānām
Locativebrahmabandhutāyām brahmabandhutayoḥ brahmabandhutāsu

Adverb -brahmabandhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria