Declension table of ?brahmāñjalikṛta

Deva

NeuterSingularDualPlural
Nominativebrahmāñjalikṛtam brahmāñjalikṛte brahmāñjalikṛtāni
Vocativebrahmāñjalikṛta brahmāñjalikṛte brahmāñjalikṛtāni
Accusativebrahmāñjalikṛtam brahmāñjalikṛte brahmāñjalikṛtāni
Instrumentalbrahmāñjalikṛtena brahmāñjalikṛtābhyām brahmāñjalikṛtaiḥ
Dativebrahmāñjalikṛtāya brahmāñjalikṛtābhyām brahmāñjalikṛtebhyaḥ
Ablativebrahmāñjalikṛtāt brahmāñjalikṛtābhyām brahmāñjalikṛtebhyaḥ
Genitivebrahmāñjalikṛtasya brahmāñjalikṛtayoḥ brahmāñjalikṛtānām
Locativebrahmāñjalikṛte brahmāñjalikṛtayoḥ brahmāñjalikṛteṣu

Compound brahmāñjalikṛta -

Adverb -brahmāñjalikṛtam -brahmāñjalikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria