Declension table of ?brahmāñjalikṛta

Deva

MasculineSingularDualPlural
Nominativebrahmāñjalikṛtaḥ brahmāñjalikṛtau brahmāñjalikṛtāḥ
Vocativebrahmāñjalikṛta brahmāñjalikṛtau brahmāñjalikṛtāḥ
Accusativebrahmāñjalikṛtam brahmāñjalikṛtau brahmāñjalikṛtān
Instrumentalbrahmāñjalikṛtena brahmāñjalikṛtābhyām brahmāñjalikṛtaiḥ brahmāñjalikṛtebhiḥ
Dativebrahmāñjalikṛtāya brahmāñjalikṛtābhyām brahmāñjalikṛtebhyaḥ
Ablativebrahmāñjalikṛtāt brahmāñjalikṛtābhyām brahmāñjalikṛtebhyaḥ
Genitivebrahmāñjalikṛtasya brahmāñjalikṛtayoḥ brahmāñjalikṛtānām
Locativebrahmāñjalikṛte brahmāñjalikṛtayoḥ brahmāñjalikṛteṣu

Compound brahmāñjalikṛta -

Adverb -brahmāñjalikṛtam -brahmāñjalikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria