Declension table of ?brahmāñjali

Deva

MasculineSingularDualPlural
Nominativebrahmāñjaliḥ brahmāñjalī brahmāñjalayaḥ
Vocativebrahmāñjale brahmāñjalī brahmāñjalayaḥ
Accusativebrahmāñjalim brahmāñjalī brahmāñjalīn
Instrumentalbrahmāñjalinā brahmāñjalibhyām brahmāñjalibhiḥ
Dativebrahmāñjalaye brahmāñjalibhyām brahmāñjalibhyaḥ
Ablativebrahmāñjaleḥ brahmāñjalibhyām brahmāñjalibhyaḥ
Genitivebrahmāñjaleḥ brahmāñjalyoḥ brahmāñjalīnām
Locativebrahmāñjalau brahmāñjalyoḥ brahmāñjaliṣu

Compound brahmāñjali -

Adverb -brahmāñjali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria