Declension table of ?brahmāyana

Deva

MasculineSingularDualPlural
Nominativebrahmāyanaḥ brahmāyanau brahmāyanāḥ
Vocativebrahmāyana brahmāyanau brahmāyanāḥ
Accusativebrahmāyanam brahmāyanau brahmāyanān
Instrumentalbrahmāyanena brahmāyanābhyām brahmāyanaiḥ brahmāyanebhiḥ
Dativebrahmāyanāya brahmāyanābhyām brahmāyanebhyaḥ
Ablativebrahmāyanāt brahmāyanābhyām brahmāyanebhyaḥ
Genitivebrahmāyanasya brahmāyanayoḥ brahmāyanānām
Locativebrahmāyane brahmāyanayoḥ brahmāyaneṣu

Compound brahmāyana -

Adverb -brahmāyanam -brahmāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria