Declension table of ?brahmāvartatīrtha

Deva

NeuterSingularDualPlural
Nominativebrahmāvartatīrtham brahmāvartatīrthe brahmāvartatīrthāni
Vocativebrahmāvartatīrtha brahmāvartatīrthe brahmāvartatīrthāni
Accusativebrahmāvartatīrtham brahmāvartatīrthe brahmāvartatīrthāni
Instrumentalbrahmāvartatīrthena brahmāvartatīrthābhyām brahmāvartatīrthaiḥ
Dativebrahmāvartatīrthāya brahmāvartatīrthābhyām brahmāvartatīrthebhyaḥ
Ablativebrahmāvartatīrthāt brahmāvartatīrthābhyām brahmāvartatīrthebhyaḥ
Genitivebrahmāvartatīrthasya brahmāvartatīrthayoḥ brahmāvartatīrthānām
Locativebrahmāvartatīrthe brahmāvartatīrthayoḥ brahmāvartatīrtheṣu

Compound brahmāvartatīrtha -

Adverb -brahmāvartatīrtham -brahmāvartatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria