Declension table of ?brahmātmabhū

Deva

MasculineSingularDualPlural
Nominativebrahmātmabhūḥ brahmātmabhuvau brahmātmabhuvaḥ
Vocativebrahmātmabhūḥ brahmātmabhu brahmātmabhuvau brahmātmabhuvaḥ
Accusativebrahmātmabhuvam brahmātmabhuvau brahmātmabhuvaḥ
Instrumentalbrahmātmabhuvā brahmātmabhūbhyām brahmātmabhūbhiḥ
Dativebrahmātmabhuvai brahmātmabhuve brahmātmabhūbhyām brahmātmabhūbhyaḥ
Ablativebrahmātmabhuvāḥ brahmātmabhuvaḥ brahmātmabhūbhyām brahmātmabhūbhyaḥ
Genitivebrahmātmabhuvāḥ brahmātmabhuvaḥ brahmātmabhuvoḥ brahmātmabhūnām brahmātmabhuvām
Locativebrahmātmabhuvi brahmātmabhuvām brahmātmabhuvoḥ brahmātmabhūṣu

Compound brahmātmabhū -

Adverb -brahmātmabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria