Declension table of ?brahmāstravidyāpūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativebrahmāstravidyāpūjāpaddhatiḥ brahmāstravidyāpūjāpaddhatī brahmāstravidyāpūjāpaddhatayaḥ
Vocativebrahmāstravidyāpūjāpaddhate brahmāstravidyāpūjāpaddhatī brahmāstravidyāpūjāpaddhatayaḥ
Accusativebrahmāstravidyāpūjāpaddhatim brahmāstravidyāpūjāpaddhatī brahmāstravidyāpūjāpaddhatīḥ
Instrumentalbrahmāstravidyāpūjāpaddhatyā brahmāstravidyāpūjāpaddhatibhyām brahmāstravidyāpūjāpaddhatibhiḥ
Dativebrahmāstravidyāpūjāpaddhatyai brahmāstravidyāpūjāpaddhataye brahmāstravidyāpūjāpaddhatibhyām brahmāstravidyāpūjāpaddhatibhyaḥ
Ablativebrahmāstravidyāpūjāpaddhatyāḥ brahmāstravidyāpūjāpaddhateḥ brahmāstravidyāpūjāpaddhatibhyām brahmāstravidyāpūjāpaddhatibhyaḥ
Genitivebrahmāstravidyāpūjāpaddhatyāḥ brahmāstravidyāpūjāpaddhateḥ brahmāstravidyāpūjāpaddhatyoḥ brahmāstravidyāpūjāpaddhatīnām
Locativebrahmāstravidyāpūjāpaddhatyām brahmāstravidyāpūjāpaddhatau brahmāstravidyāpūjāpaddhatyoḥ brahmāstravidyāpūjāpaddhatiṣu

Compound brahmāstravidyāpūjāpaddhati -

Adverb -brahmāstravidyāpūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria