Declension table of ?brahmāstravidhānapaddhati

Deva

FeminineSingularDualPlural
Nominativebrahmāstravidhānapaddhatiḥ brahmāstravidhānapaddhatī brahmāstravidhānapaddhatayaḥ
Vocativebrahmāstravidhānapaddhate brahmāstravidhānapaddhatī brahmāstravidhānapaddhatayaḥ
Accusativebrahmāstravidhānapaddhatim brahmāstravidhānapaddhatī brahmāstravidhānapaddhatīḥ
Instrumentalbrahmāstravidhānapaddhatyā brahmāstravidhānapaddhatibhyām brahmāstravidhānapaddhatibhiḥ
Dativebrahmāstravidhānapaddhatyai brahmāstravidhānapaddhataye brahmāstravidhānapaddhatibhyām brahmāstravidhānapaddhatibhyaḥ
Ablativebrahmāstravidhānapaddhatyāḥ brahmāstravidhānapaddhateḥ brahmāstravidhānapaddhatibhyām brahmāstravidhānapaddhatibhyaḥ
Genitivebrahmāstravidhānapaddhatyāḥ brahmāstravidhānapaddhateḥ brahmāstravidhānapaddhatyoḥ brahmāstravidhānapaddhatīnām
Locativebrahmāstravidhānapaddhatyām brahmāstravidhānapaddhatau brahmāstravidhānapaddhatyoḥ brahmāstravidhānapaddhatiṣu

Compound brahmāstravidhānapaddhati -

Adverb -brahmāstravidhānapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria