Declension table of ?brahmāstrapaddhati

Deva

FeminineSingularDualPlural
Nominativebrahmāstrapaddhatiḥ brahmāstrapaddhatī brahmāstrapaddhatayaḥ
Vocativebrahmāstrapaddhate brahmāstrapaddhatī brahmāstrapaddhatayaḥ
Accusativebrahmāstrapaddhatim brahmāstrapaddhatī brahmāstrapaddhatīḥ
Instrumentalbrahmāstrapaddhatyā brahmāstrapaddhatibhyām brahmāstrapaddhatibhiḥ
Dativebrahmāstrapaddhatyai brahmāstrapaddhataye brahmāstrapaddhatibhyām brahmāstrapaddhatibhyaḥ
Ablativebrahmāstrapaddhatyāḥ brahmāstrapaddhateḥ brahmāstrapaddhatibhyām brahmāstrapaddhatibhyaḥ
Genitivebrahmāstrapaddhatyāḥ brahmāstrapaddhateḥ brahmāstrapaddhatyoḥ brahmāstrapaddhatīnām
Locativebrahmāstrapaddhatyām brahmāstrapaddhatau brahmāstrapaddhatyoḥ brahmāstrapaddhatiṣu

Compound brahmāstrapaddhati -

Adverb -brahmāstrapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria