Declension table of ?brahmāstrakavaca

Deva

MasculineSingularDualPlural
Nominativebrahmāstrakavacaḥ brahmāstrakavacau brahmāstrakavacāḥ
Vocativebrahmāstrakavaca brahmāstrakavacau brahmāstrakavacāḥ
Accusativebrahmāstrakavacam brahmāstrakavacau brahmāstrakavacān
Instrumentalbrahmāstrakavacena brahmāstrakavacābhyām brahmāstrakavacaiḥ brahmāstrakavacebhiḥ
Dativebrahmāstrakavacāya brahmāstrakavacābhyām brahmāstrakavacebhyaḥ
Ablativebrahmāstrakavacāt brahmāstrakavacābhyām brahmāstrakavacebhyaḥ
Genitivebrahmāstrakavacasya brahmāstrakavacayoḥ brahmāstrakavacānām
Locativebrahmāstrakavace brahmāstrakavacayoḥ brahmāstrakavaceṣu

Compound brahmāstrakavaca -

Adverb -brahmāstrakavacam -brahmāstrakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria