Declension table of ?brahmāraṇyamāhātmya

Deva

NeuterSingularDualPlural
Nominativebrahmāraṇyamāhātmyam brahmāraṇyamāhātmye brahmāraṇyamāhātmyāni
Vocativebrahmāraṇyamāhātmya brahmāraṇyamāhātmye brahmāraṇyamāhātmyāni
Accusativebrahmāraṇyamāhātmyam brahmāraṇyamāhātmye brahmāraṇyamāhātmyāni
Instrumentalbrahmāraṇyamāhātmyena brahmāraṇyamāhātmyābhyām brahmāraṇyamāhātmyaiḥ
Dativebrahmāraṇyamāhātmyāya brahmāraṇyamāhātmyābhyām brahmāraṇyamāhātmyebhyaḥ
Ablativebrahmāraṇyamāhātmyāt brahmāraṇyamāhātmyābhyām brahmāraṇyamāhātmyebhyaḥ
Genitivebrahmāraṇyamāhātmyasya brahmāraṇyamāhātmyayoḥ brahmāraṇyamāhātmyānām
Locativebrahmāraṇyamāhātmye brahmāraṇyamāhātmyayoḥ brahmāraṇyamāhātmyeṣu

Compound brahmāraṇyamāhātmya -

Adverb -brahmāraṇyamāhātmyam -brahmāraṇyamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria