Declension table of ?brahmāpeta

Deva

MasculineSingularDualPlural
Nominativebrahmāpetaḥ brahmāpetau brahmāpetāḥ
Vocativebrahmāpeta brahmāpetau brahmāpetāḥ
Accusativebrahmāpetam brahmāpetau brahmāpetān
Instrumentalbrahmāpetena brahmāpetābhyām brahmāpetaiḥ brahmāpetebhiḥ
Dativebrahmāpetāya brahmāpetābhyām brahmāpetebhyaḥ
Ablativebrahmāpetāt brahmāpetābhyām brahmāpetebhyaḥ
Genitivebrahmāpetasya brahmāpetayoḥ brahmāpetānām
Locativebrahmāpete brahmāpetayoḥ brahmāpeteṣu

Compound brahmāpeta -

Adverb -brahmāpetam -brahmāpetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria