Declension table of ?brahmānandin

Deva

MasculineSingularDualPlural
Nominativebrahmānandī brahmānandinau brahmānandinaḥ
Vocativebrahmānandin brahmānandinau brahmānandinaḥ
Accusativebrahmānandinam brahmānandinau brahmānandinaḥ
Instrumentalbrahmānandinā brahmānandibhyām brahmānandibhiḥ
Dativebrahmānandine brahmānandibhyām brahmānandibhyaḥ
Ablativebrahmānandinaḥ brahmānandibhyām brahmānandibhyaḥ
Genitivebrahmānandinaḥ brahmānandinoḥ brahmānandinām
Locativebrahmānandini brahmānandinoḥ brahmānandiṣu

Compound brahmānandi -

Adverb -brahmānandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria