Declension table of ?brahmānandayogin

Deva

MasculineSingularDualPlural
Nominativebrahmānandayogī brahmānandayoginau brahmānandayoginaḥ
Vocativebrahmānandayogin brahmānandayoginau brahmānandayoginaḥ
Accusativebrahmānandayoginam brahmānandayoginau brahmānandayoginaḥ
Instrumentalbrahmānandayoginā brahmānandayogibhyām brahmānandayogibhiḥ
Dativebrahmānandayogine brahmānandayogibhyām brahmānandayogibhyaḥ
Ablativebrahmānandayoginaḥ brahmānandayogibhyām brahmānandayogibhyaḥ
Genitivebrahmānandayoginaḥ brahmānandayoginoḥ brahmānandayoginām
Locativebrahmānandayogini brahmānandayoginoḥ brahmānandayogiṣu

Compound brahmānandayogi -

Adverb -brahmānandayogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria