Declension table of ?brahmānandavilāsa

Deva

MasculineSingularDualPlural
Nominativebrahmānandavilāsaḥ brahmānandavilāsau brahmānandavilāsāḥ
Vocativebrahmānandavilāsa brahmānandavilāsau brahmānandavilāsāḥ
Accusativebrahmānandavilāsam brahmānandavilāsau brahmānandavilāsān
Instrumentalbrahmānandavilāsena brahmānandavilāsābhyām brahmānandavilāsaiḥ brahmānandavilāsebhiḥ
Dativebrahmānandavilāsāya brahmānandavilāsābhyām brahmānandavilāsebhyaḥ
Ablativebrahmānandavilāsāt brahmānandavilāsābhyām brahmānandavilāsebhyaḥ
Genitivebrahmānandavilāsasya brahmānandavilāsayoḥ brahmānandavilāsānām
Locativebrahmānandavilāse brahmānandavilāsayoḥ brahmānandavilāseṣu

Compound brahmānandavilāsa -

Adverb -brahmānandavilāsam -brahmānandavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria