Declension table of ?brahmānandastava

Deva

MasculineSingularDualPlural
Nominativebrahmānandastavaḥ brahmānandastavau brahmānandastavāḥ
Vocativebrahmānandastava brahmānandastavau brahmānandastavāḥ
Accusativebrahmānandastavam brahmānandastavau brahmānandastavān
Instrumentalbrahmānandastavena brahmānandastavābhyām brahmānandastavaiḥ brahmānandastavebhiḥ
Dativebrahmānandastavāya brahmānandastavābhyām brahmānandastavebhyaḥ
Ablativebrahmānandastavāt brahmānandastavābhyām brahmānandastavebhyaḥ
Genitivebrahmānandastavasya brahmānandastavayoḥ brahmānandastavānām
Locativebrahmānandastave brahmānandastavayoḥ brahmānandastaveṣu

Compound brahmānandastava -

Adverb -brahmānandastavam -brahmānandastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria