Declension table of ?brahmānandaparamahaṃsa

Deva

MasculineSingularDualPlural
Nominativebrahmānandaparamahaṃsaḥ brahmānandaparamahaṃsau brahmānandaparamahaṃsāḥ
Vocativebrahmānandaparamahaṃsa brahmānandaparamahaṃsau brahmānandaparamahaṃsāḥ
Accusativebrahmānandaparamahaṃsam brahmānandaparamahaṃsau brahmānandaparamahaṃsān
Instrumentalbrahmānandaparamahaṃsena brahmānandaparamahaṃsābhyām brahmānandaparamahaṃsaiḥ brahmānandaparamahaṃsebhiḥ
Dativebrahmānandaparamahaṃsāya brahmānandaparamahaṃsābhyām brahmānandaparamahaṃsebhyaḥ
Ablativebrahmānandaparamahaṃsāt brahmānandaparamahaṃsābhyām brahmānandaparamahaṃsebhyaḥ
Genitivebrahmānandaparamahaṃsasya brahmānandaparamahaṃsayoḥ brahmānandaparamahaṃsānām
Locativebrahmānandaparamahaṃse brahmānandaparamahaṃsayoḥ brahmānandaparamahaṃseṣu

Compound brahmānandaparamahaṃsa -

Adverb -brahmānandaparamahaṃsam -brahmānandaparamahaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria