Declension table of ?brahmānandagiri

Deva

MasculineSingularDualPlural
Nominativebrahmānandagiriḥ brahmānandagirī brahmānandagirayaḥ
Vocativebrahmānandagire brahmānandagirī brahmānandagirayaḥ
Accusativebrahmānandagirim brahmānandagirī brahmānandagirīn
Instrumentalbrahmānandagiriṇā brahmānandagiribhyām brahmānandagiribhiḥ
Dativebrahmānandagiraye brahmānandagiribhyām brahmānandagiribhyaḥ
Ablativebrahmānandagireḥ brahmānandagiribhyām brahmānandagiribhyaḥ
Genitivebrahmānandagireḥ brahmānandagiryoḥ brahmānandagirīṇām
Locativebrahmānandagirau brahmānandagiryoḥ brahmānandagiriṣu

Compound brahmānandagiri -

Adverb -brahmānandagiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria