Declension table of ?brahmāmṛtavarṣiṇī

Deva

FeminineSingularDualPlural
Nominativebrahmāmṛtavarṣiṇī brahmāmṛtavarṣiṇyau brahmāmṛtavarṣiṇyaḥ
Vocativebrahmāmṛtavarṣiṇi brahmāmṛtavarṣiṇyau brahmāmṛtavarṣiṇyaḥ
Accusativebrahmāmṛtavarṣiṇīm brahmāmṛtavarṣiṇyau brahmāmṛtavarṣiṇīḥ
Instrumentalbrahmāmṛtavarṣiṇyā brahmāmṛtavarṣiṇībhyām brahmāmṛtavarṣiṇībhiḥ
Dativebrahmāmṛtavarṣiṇyai brahmāmṛtavarṣiṇībhyām brahmāmṛtavarṣiṇībhyaḥ
Ablativebrahmāmṛtavarṣiṇyāḥ brahmāmṛtavarṣiṇībhyām brahmāmṛtavarṣiṇībhyaḥ
Genitivebrahmāmṛtavarṣiṇyāḥ brahmāmṛtavarṣiṇyoḥ brahmāmṛtavarṣiṇīnām
Locativebrahmāmṛtavarṣiṇyām brahmāmṛtavarṣiṇyoḥ brahmāmṛtavarṣiṇīṣu

Compound brahmāmṛtavarṣiṇi - brahmāmṛtavarṣiṇī -

Adverb -brahmāmṛtavarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria