Declension table of ?brahmākṣaramayī

Deva

FeminineSingularDualPlural
Nominativebrahmākṣaramayī brahmākṣaramayyau brahmākṣaramayyaḥ
Vocativebrahmākṣaramayi brahmākṣaramayyau brahmākṣaramayyaḥ
Accusativebrahmākṣaramayīm brahmākṣaramayyau brahmākṣaramayīḥ
Instrumentalbrahmākṣaramayyā brahmākṣaramayībhyām brahmākṣaramayībhiḥ
Dativebrahmākṣaramayyai brahmākṣaramayībhyām brahmākṣaramayībhyaḥ
Ablativebrahmākṣaramayyāḥ brahmākṣaramayībhyām brahmākṣaramayībhyaḥ
Genitivebrahmākṣaramayyāḥ brahmākṣaramayyoḥ brahmākṣaramayīṇām
Locativebrahmākṣaramayyām brahmākṣaramayyoḥ brahmākṣaramayīṣu

Compound brahmākṣaramayi - brahmākṣaramayī -

Adverb -brahmākṣaramayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria