Declension table of ?brahmāṅgabhū_ā

Deva

FeminineSingularDualPlural
Nominativebrahmāṅgabhū_ā brahmāṅgabhū_e brahmāṅgabhū_āḥ
Vocativebrahmāṅgabhū_e brahmāṅgabhū_e brahmāṅgabhū_āḥ
Accusativebrahmāṅgabhū_ām brahmāṅgabhū_e brahmāṅgabhū_āḥ
Instrumentalbrahmāṅgabhū_ayā brahmāṅgabhū_ābhyām brahmāṅgabhū_ābhiḥ
Dativebrahmāṅgabhū_āyai brahmāṅgabhū_ābhyām brahmāṅgabhū_ābhyaḥ
Ablativebrahmāṅgabhū_āyāḥ brahmāṅgabhū_ābhyām brahmāṅgabhū_ābhyaḥ
Genitivebrahmāṅgabhū_āyāḥ brahmāṅgabhū_ayoḥ brahmāṅgabhū_ānām
Locativebrahmāṅgabhū_āyām brahmāṅgabhū_ayoḥ brahmāṅgabhū_āsu

Adverb -brahmāṅgabhū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria