Declension table of ?brahmādya

Deva

NeuterSingularDualPlural
Nominativebrahmādyam brahmādye brahmādyāni
Vocativebrahmādya brahmādye brahmādyāni
Accusativebrahmādyam brahmādye brahmādyāni
Instrumentalbrahmādyena brahmādyābhyām brahmādyaiḥ
Dativebrahmādyāya brahmādyābhyām brahmādyebhyaḥ
Ablativebrahmādyāt brahmādyābhyām brahmādyebhyaḥ
Genitivebrahmādyasya brahmādyayoḥ brahmādyānām
Locativebrahmādye brahmādyayoḥ brahmādyeṣu

Compound brahmādya -

Adverb -brahmādyam -brahmādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria