Declension table of ?brahmādya

Deva

MasculineSingularDualPlural
Nominativebrahmādyaḥ brahmādyau brahmādyāḥ
Vocativebrahmādya brahmādyau brahmādyāḥ
Accusativebrahmādyam brahmādyau brahmādyān
Instrumentalbrahmādyena brahmādyābhyām brahmādyaiḥ brahmādyebhiḥ
Dativebrahmādyāya brahmādyābhyām brahmādyebhyaḥ
Ablativebrahmādyāt brahmādyābhyām brahmādyebhyaḥ
Genitivebrahmādyasya brahmādyayoḥ brahmādyānām
Locativebrahmādye brahmādyayoḥ brahmādyeṣu

Compound brahmādya -

Adverb -brahmādyam -brahmādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria