Declension table of ?brahmāditya

Deva

MasculineSingularDualPlural
Nominativebrahmādityaḥ brahmādityau brahmādityāḥ
Vocativebrahmāditya brahmādityau brahmādityāḥ
Accusativebrahmādityam brahmādityau brahmādityān
Instrumentalbrahmādityena brahmādityābhyām brahmādityaiḥ brahmādityebhiḥ
Dativebrahmādityāya brahmādityābhyām brahmādityebhyaḥ
Ablativebrahmādityāt brahmādityābhyām brahmādityebhyaḥ
Genitivebrahmādityasya brahmādityayoḥ brahmādityānām
Locativebrahmāditye brahmādityayoḥ brahmādityeṣu

Compound brahmāditya -

Adverb -brahmādityam -brahmādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria