Declension table of ?brahmādhigamana

Deva

NeuterSingularDualPlural
Nominativebrahmādhigamanam brahmādhigamane brahmādhigamanāni
Vocativebrahmādhigamana brahmādhigamane brahmādhigamanāni
Accusativebrahmādhigamanam brahmādhigamane brahmādhigamanāni
Instrumentalbrahmādhigamanena brahmādhigamanābhyām brahmādhigamanaiḥ
Dativebrahmādhigamanāya brahmādhigamanābhyām brahmādhigamanebhyaḥ
Ablativebrahmādhigamanāt brahmādhigamanābhyām brahmādhigamanebhyaḥ
Genitivebrahmādhigamanasya brahmādhigamanayoḥ brahmādhigamanānām
Locativebrahmādhigamane brahmādhigamanayoḥ brahmādhigamaneṣu

Compound brahmādhigamana -

Adverb -brahmādhigamanam -brahmādhigamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria