Declension table of ?brahmādarśa

Deva

MasculineSingularDualPlural
Nominativebrahmādarśaḥ brahmādarśau brahmādarśāḥ
Vocativebrahmādarśa brahmādarśau brahmādarśāḥ
Accusativebrahmādarśam brahmādarśau brahmādarśān
Instrumentalbrahmādarśena brahmādarśābhyām brahmādarśaiḥ brahmādarśebhiḥ
Dativebrahmādarśāya brahmādarśābhyām brahmādarśebhyaḥ
Ablativebrahmādarśāt brahmādarśābhyām brahmādarśebhyaḥ
Genitivebrahmādarśasya brahmādarśayoḥ brahmādarśānām
Locativebrahmādarśe brahmādarśayoḥ brahmādarśeṣu

Compound brahmādarśa -

Adverb -brahmādarśam -brahmādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria