Declension table of ?brahmāṇīmantra

Deva

MasculineSingularDualPlural
Nominativebrahmāṇīmantraḥ brahmāṇīmantrau brahmāṇīmantrāḥ
Vocativebrahmāṇīmantra brahmāṇīmantrau brahmāṇīmantrāḥ
Accusativebrahmāṇīmantram brahmāṇīmantrau brahmāṇīmantrān
Instrumentalbrahmāṇīmantreṇa brahmāṇīmantrābhyām brahmāṇīmantraiḥ brahmāṇīmantrebhiḥ
Dativebrahmāṇīmantrāya brahmāṇīmantrābhyām brahmāṇīmantrebhyaḥ
Ablativebrahmāṇīmantrāt brahmāṇīmantrābhyām brahmāṇīmantrebhyaḥ
Genitivebrahmāṇīmantrasya brahmāṇīmantrayoḥ brahmāṇīmantrāṇām
Locativebrahmāṇīmantre brahmāṇīmantrayoḥ brahmāṇīmantreṣu

Compound brahmāṇīmantra -

Adverb -brahmāṇīmantram -brahmāṇīmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria