Declension table of ?brahmāṇī

Deva

FeminineSingularDualPlural
Nominativebrahmāṇī brahmāṇyau brahmāṇyaḥ
Vocativebrahmāṇi brahmāṇyau brahmāṇyaḥ
Accusativebrahmāṇīm brahmāṇyau brahmāṇīḥ
Instrumentalbrahmāṇyā brahmāṇībhyām brahmāṇībhiḥ
Dativebrahmāṇyai brahmāṇībhyām brahmāṇībhyaḥ
Ablativebrahmāṇyāḥ brahmāṇībhyām brahmāṇībhyaḥ
Genitivebrahmāṇyāḥ brahmāṇyoḥ brahmāṇīnām
Locativebrahmāṇyām brahmāṇyoḥ brahmāṇīṣu

Compound brahmāṇi - brahmāṇī -

Adverb -brahmāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria