Declension table of ?brahmāṇḍatantra

Deva

NeuterSingularDualPlural
Nominativebrahmāṇḍatantram brahmāṇḍatantre brahmāṇḍatantrāṇi
Vocativebrahmāṇḍatantra brahmāṇḍatantre brahmāṇḍatantrāṇi
Accusativebrahmāṇḍatantram brahmāṇḍatantre brahmāṇḍatantrāṇi
Instrumentalbrahmāṇḍatantreṇa brahmāṇḍatantrābhyām brahmāṇḍatantraiḥ
Dativebrahmāṇḍatantrāya brahmāṇḍatantrābhyām brahmāṇḍatantrebhyaḥ
Ablativebrahmāṇḍatantrāt brahmāṇḍatantrābhyām brahmāṇḍatantrebhyaḥ
Genitivebrahmāṇḍatantrasya brahmāṇḍatantrayoḥ brahmāṇḍatantrāṇām
Locativebrahmāṇḍatantre brahmāṇḍatantrayoḥ brahmāṇḍatantreṣu

Compound brahmāṇḍatantra -

Adverb -brahmāṇḍatantram -brahmāṇḍatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria