Declension table of brahmāṇḍapurāṇa

Deva

NeuterSingularDualPlural
Nominativebrahmāṇḍapurāṇam brahmāṇḍapurāṇe brahmāṇḍapurāṇāni
Vocativebrahmāṇḍapurāṇa brahmāṇḍapurāṇe brahmāṇḍapurāṇāni
Accusativebrahmāṇḍapurāṇam brahmāṇḍapurāṇe brahmāṇḍapurāṇāni
Instrumentalbrahmāṇḍapurāṇena brahmāṇḍapurāṇābhyām brahmāṇḍapurāṇaiḥ
Dativebrahmāṇḍapurāṇāya brahmāṇḍapurāṇābhyām brahmāṇḍapurāṇebhyaḥ
Ablativebrahmāṇḍapurāṇāt brahmāṇḍapurāṇābhyām brahmāṇḍapurāṇebhyaḥ
Genitivebrahmāṇḍapurāṇasya brahmāṇḍapurāṇayoḥ brahmāṇḍapurāṇānām
Locativebrahmāṇḍapurāṇe brahmāṇḍapurāṇayoḥ brahmāṇḍapurāṇeṣu

Compound brahmāṇḍapurāṇa -

Adverb -brahmāṇḍapurāṇam -brahmāṇḍapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria