Declension table of ?brahmāṇḍakalpa

Deva

MasculineSingularDualPlural
Nominativebrahmāṇḍakalpaḥ brahmāṇḍakalpau brahmāṇḍakalpāḥ
Vocativebrahmāṇḍakalpa brahmāṇḍakalpau brahmāṇḍakalpāḥ
Accusativebrahmāṇḍakalpam brahmāṇḍakalpau brahmāṇḍakalpān
Instrumentalbrahmāṇḍakalpena brahmāṇḍakalpābhyām brahmāṇḍakalpaiḥ brahmāṇḍakalpebhiḥ
Dativebrahmāṇḍakalpāya brahmāṇḍakalpābhyām brahmāṇḍakalpebhyaḥ
Ablativebrahmāṇḍakalpāt brahmāṇḍakalpābhyām brahmāṇḍakalpebhyaḥ
Genitivebrahmāṇḍakalpasya brahmāṇḍakalpayoḥ brahmāṇḍakalpānām
Locativebrahmāṇḍakalpe brahmāṇḍakalpayoḥ brahmāṇḍakalpeṣu

Compound brahmāṇḍakalpa -

Adverb -brahmāṇḍakalpam -brahmāṇḍakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria