Declension table of ?brahmāṇḍakaṭāha

Deva

MasculineSingularDualPlural
Nominativebrahmāṇḍakaṭāhaḥ brahmāṇḍakaṭāhau brahmāṇḍakaṭāhāḥ
Vocativebrahmāṇḍakaṭāha brahmāṇḍakaṭāhau brahmāṇḍakaṭāhāḥ
Accusativebrahmāṇḍakaṭāham brahmāṇḍakaṭāhau brahmāṇḍakaṭāhān
Instrumentalbrahmāṇḍakaṭāhena brahmāṇḍakaṭāhābhyām brahmāṇḍakaṭāhaiḥ brahmāṇḍakaṭāhebhiḥ
Dativebrahmāṇḍakaṭāhāya brahmāṇḍakaṭāhābhyām brahmāṇḍakaṭāhebhyaḥ
Ablativebrahmāṇḍakaṭāhāt brahmāṇḍakaṭāhābhyām brahmāṇḍakaṭāhebhyaḥ
Genitivebrahmāṇḍakaṭāhasya brahmāṇḍakaṭāhayoḥ brahmāṇḍakaṭāhānām
Locativebrahmāṇḍakaṭāhe brahmāṇḍakaṭāhayoḥ brahmāṇḍakaṭāheṣu

Compound brahmāṇḍakaṭāha -

Adverb -brahmāṇḍakaṭāham -brahmāṇḍakaṭāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria