Declension table of ?brahmāṇḍajñānamahārājatantra

Deva

NeuterSingularDualPlural
Nominativebrahmāṇḍajñānamahārājatantram brahmāṇḍajñānamahārājatantre brahmāṇḍajñānamahārājatantrāṇi
Vocativebrahmāṇḍajñānamahārājatantra brahmāṇḍajñānamahārājatantre brahmāṇḍajñānamahārājatantrāṇi
Accusativebrahmāṇḍajñānamahārājatantram brahmāṇḍajñānamahārājatantre brahmāṇḍajñānamahārājatantrāṇi
Instrumentalbrahmāṇḍajñānamahārājatantreṇa brahmāṇḍajñānamahārājatantrābhyām brahmāṇḍajñānamahārājatantraiḥ
Dativebrahmāṇḍajñānamahārājatantrāya brahmāṇḍajñānamahārājatantrābhyām brahmāṇḍajñānamahārājatantrebhyaḥ
Ablativebrahmāṇḍajñānamahārājatantrāt brahmāṇḍajñānamahārājatantrābhyām brahmāṇḍajñānamahārājatantrebhyaḥ
Genitivebrahmāṇḍajñānamahārājatantrasya brahmāṇḍajñānamahārājatantrayoḥ brahmāṇḍajñānamahārājatantrāṇām
Locativebrahmāṇḍajñānamahārājatantre brahmāṇḍajñānamahārājatantrayoḥ brahmāṇḍajñānamahārājatantreṣu

Compound brahmāṇḍajñānamahārājatantra -

Adverb -brahmāṇḍajñānamahārājatantram -brahmāṇḍajñānamahārājatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria