Declension table of ?brahmaṇyatīrtha

Deva

MasculineSingularDualPlural
Nominativebrahmaṇyatīrthaḥ brahmaṇyatīrthau brahmaṇyatīrthāḥ
Vocativebrahmaṇyatīrtha brahmaṇyatīrthau brahmaṇyatīrthāḥ
Accusativebrahmaṇyatīrtham brahmaṇyatīrthau brahmaṇyatīrthān
Instrumentalbrahmaṇyatīrthena brahmaṇyatīrthābhyām brahmaṇyatīrthaiḥ brahmaṇyatīrthebhiḥ
Dativebrahmaṇyatīrthāya brahmaṇyatīrthābhyām brahmaṇyatīrthebhyaḥ
Ablativebrahmaṇyatīrthāt brahmaṇyatīrthābhyām brahmaṇyatīrthebhyaḥ
Genitivebrahmaṇyatīrthasya brahmaṇyatīrthayoḥ brahmaṇyatīrthānām
Locativebrahmaṇyatīrthe brahmaṇyatīrthayoḥ brahmaṇyatīrtheṣu

Compound brahmaṇyatīrtha -

Adverb -brahmaṇyatīrtham -brahmaṇyatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria