Declension table of ?brahmaṇyadeva

Deva

MasculineSingularDualPlural
Nominativebrahmaṇyadevaḥ brahmaṇyadevau brahmaṇyadevāḥ
Vocativebrahmaṇyadeva brahmaṇyadevau brahmaṇyadevāḥ
Accusativebrahmaṇyadevam brahmaṇyadevau brahmaṇyadevān
Instrumentalbrahmaṇyadevena brahmaṇyadevābhyām brahmaṇyadevaiḥ brahmaṇyadevebhiḥ
Dativebrahmaṇyadevāya brahmaṇyadevābhyām brahmaṇyadevebhyaḥ
Ablativebrahmaṇyadevāt brahmaṇyadevābhyām brahmaṇyadevebhyaḥ
Genitivebrahmaṇyadevasya brahmaṇyadevayoḥ brahmaṇyadevānām
Locativebrahmaṇyadeve brahmaṇyadevayoḥ brahmaṇyadeveṣu

Compound brahmaṇyadeva -

Adverb -brahmaṇyadevam -brahmaṇyadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria