Declension table of brahmaṇya

Deva

NeuterSingularDualPlural
Nominativebrahmaṇyam brahmaṇye brahmaṇyāni
Vocativebrahmaṇya brahmaṇye brahmaṇyāni
Accusativebrahmaṇyam brahmaṇye brahmaṇyāni
Instrumentalbrahmaṇyena brahmaṇyābhyām brahmaṇyaiḥ
Dativebrahmaṇyāya brahmaṇyābhyām brahmaṇyebhyaḥ
Ablativebrahmaṇyāt brahmaṇyābhyām brahmaṇyebhyaḥ
Genitivebrahmaṇyasya brahmaṇyayoḥ brahmaṇyānām
Locativebrahmaṇye brahmaṇyayoḥ brahmaṇyeṣu

Compound brahmaṇya -

Adverb -brahmaṇyam -brahmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria